Mon. Oct 13th, 2025

Sri vishnu ashtottara sata namavali | श्री विष्णु अष्टोत्तर शत नामावलि

ॐ विष्णवे नमः ।
ॐ जिष्णवे नमः ।
ॐ वषट्काराय नमः ।
ॐ देवदेवाय नमः ।
ॐ वृषाकपये नमः [ॐ वृषापतये नमः] ।
ॐ दामोदराय नमः ।
ॐ दीनबन्धवे नमः ।
ॐ आदिदेवाय नमः ।
ॐ अदितेस्तुताय नमः ।
ॐ पुण्डरीकाय नमः (10)

ॐ परानन्दाय नमः ।
ॐ परमात्मने नमः ।
ॐ परात्पराय नमः ।
ॐ परशुधारिणे नमः ।
ॐ विश्वात्मने नमः ।
ॐ कृष्णाय नमः ।
ॐ कलिमलापहारिणे नमः ।
ॐ कौस्तुभोद्भासितोरस्काय नमः ।
ॐ नराय नमः ।
ॐ नारायणाय नमः (20)

ॐ हरये नमः ।
ॐ हराय नमः ।
ॐ हरप्रियाय नमः ।
ॐ स्वामिने नमः ।
ॐ वैकुण्ठाय नमः ।
ॐ विश्वतोमुखाय नमः ।
ॐ हृषीकेशाय नमः ।
ॐ अप्रमेयात्मने नमः ।
ॐ वराहाय नमः ।
ॐ धरणीधराय नमः (30)

ॐ वामनाय नमः ।
ॐ वेदवक्ताय नमः ।
ॐ वासुदेवाय नमः ।
ॐ सनातनाय नमः ।
ॐ रामाय नमः ।
ॐ विरामाय नमः ।
ॐ विरजाय नमः ।
ॐ रावणारये नमः ।
ॐ रमापतये नमः ।
ॐ वैकुण्ठवासिने नमः (40)

ॐ वसुमते नमः ।
ॐ धनदाय नमः ।
ॐ धरणीधराय नमः ।
ॐ धर्मेशाय नमः ।
ॐ धरणीनाथाय नमः ।
ॐ ध्येयाय नमः ।
ॐ धर्मभृतांवराय नमः ।
ॐ सहस्रशीर्षाय नमः ।
ॐ पुरुषाय नमः ।
ॐ सहस्राक्षाय नमः (50)

ॐ सहस्रपादे नमः ।
ॐ सर्वगाय नमः [ॐ सर्वदाय नमः] ।
ॐ सर्वविदे नमः ।
ॐ सर्वाय नमः ।
ॐ शरण्याय नमः ।
ॐ साधुवल्लभाय नमः ।
ॐ कौसल्यानन्दनाय नमः ।
ॐ श्रीमते नमः ।
ॐ रक्षसःकुलनाशकाय नमः ।
ॐ जगत्कर्ताय नमः (60)

ॐ जगद्धर्ताय नमः ।
ॐ जगज्जेताय नमः ।
ॐ जनार्तिहराय नमः ।
ॐ जानकीवल्लभाय नमः ।
ॐ देवाय नमः ।
ॐ जयरूपाय नमः ।
ॐ जलेश्वराय नमः ।
ॐ क्षीराब्धिवासिने नमः ।
ॐ क्षीराब्धितनयावल्लभाय नमः ।
ॐ शेषशायिने नमः (70)

ॐ पन्नगारिवाहनाय नमः ।
ॐ विष्टरश्रवसे नमः ।
ॐ माधवाय नमः ।
ॐ मथुरानाथाय नमः ।
ॐ मुकुन्दाय नमः ।
ॐ मोहनाशनाय नमः ।
ॐ दैत्यारिणे नमः ।
ॐ पुण्डरीकाक्षाय नमः ।
ॐ अच्युताय नमः ।
ॐ मधुसूदनाय नमः (80)

ॐ सोमसूर्याग्निनयनाय नमः ।
ॐ नृसिंहाय नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ नित्याय नमः ।
ॐ निरामयाय नमः ।
ॐ शुद्धाय नमः ।
ॐ वरदेवाय नमः [ॐ नरदेवाय नमः] ।
ॐ जगत्प्रभवे नमः ।
ॐ हयग्रीवाय नमः ।
ॐ जितरिपवे नमः (90)

ॐ उपेन्द्राय नमः ।
ॐ रुक्मिणीपतये नमः ।
ॐ सर्वदेवमयाय नमः ।
ॐ श्रीशाय नमः ।
ॐ सर्वाधाराय नमः ।
ॐ सनातनाय नमः ।
ॐ सौम्याय नमः ।
ॐ सौम्यप्रदाय नमः ।
ॐ स्रष्टे नमः ।
ॐ विष्वक्सेनाय नमः (100)

ॐ जनार्दनाय नमः ।
ॐ यशोदातनयाय नमः ।
ॐ योगिने नमः ।
ॐ योगशास्त्रपरायणाय नमः ।
ॐ रुद्रात्मकाय नमः ।
ॐ रुद्रमूर्तये नमः ।
ॐ राघवाय नमः ।
ॐ मधुसूदनाय नमः ।

यह भी पढ़ें :

Sri krishna ashtottara sata namavali | श्री कृष्णाष्टोत्तर शत नामावलि

Vasudeva stotram | वासुदेव स्तोत्रम्

Sree vishnu sahasra namavali | श्री विष्णु सहस्र नामावलि

सुन्दरकाण्ड (Sundarkand) 

बजरंग वाण (Bajrang Baan)

हनुमान चालीसा (Hanuman Chalisa)

Lakshmi nrusimha karavalamba stotram | लक्ष्मी नृसिंह करावलम्ब स्तोत्रम्

Sri rama hrudayam | श्री राम हृदयम्

Narayana Stotram | नारायण स्तोत्रम्

Sri Lakshmi narayana hrudaya stotram | श्री लक्ष्मी नारायण हृदय स्तोत्रम्

Sree purushottama sahasra nama stotram | श्री पुरुषोत्तम सहस्र नाम स्तोत्रम्

क्या कहती है Wikipedia भगवान विष्णु के बारे में

Subscribe
Notify of
guest

0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x