पशुपतीन्दुपतिं धरणीपतिं भुजगलोकपतिं च सतीपतिम् ।
प्रणतभक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम् ॥1॥
न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम् ।
अवति कोऽपि न कालवशं गतं भजत रे मनुजा गिरिजापतिम् ॥2॥
मुरजडिण्डिमवाद्यविलक्षणं मधुरपञ्चमनादविशारदम् ।
प्रमथभूतगणैरपि सेवितं भजत रे मनुजा गिरिजापतिम् ॥3॥
शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नतं नृणाम् ।
अभयदं करुणावरुणालयं भजत रे मनुजा गिरिजापतिम् ॥4॥
नरशिरोरचितं मणिकुण्डलं भुजगहारमुदं वृषभध्वजम् ।
चितिरजोधवलीकृतविग्रहं भजत रे मनुजा गिरिजापतिम् ॥5॥
मखविनाशकरं शशिशेखरं सततमध्वरभाजिफलप्रदम् ।
प्रलयदग्धसुरासुरमानवं भजत रे मनुजा गिरिजापतिम् ॥6॥
मदमपास्य चिरं हृदि संस्थितं मरणजन्मजरामयपीडितम् ।
जगदुदीक्ष्य समीपभयाकुलं भजत रे मनुजा गिरिजापतिम् ॥7॥
हरिविरञ्चिसुराधिपपूजितं यमजनेशधनेशनमस्कॄतम् ।
त्रिनयनं भुवनत्रितयाधिपं भजत रे मनुजा गिरिजापतिम् ॥8॥
पशुपतेरिदमष्टकमद्भुतं विरचितं पृथिवीपतिसूरिणा ।
पठति संशऋणुते मनुजः सदा शिवपुरीं वसते लभते मुदम् ॥9॥
इति श्रीपशुपत्यष्टकं सम्पूर्णम् ॥
यह भी पढ़ें :
जय शिव /शंकर जी की आरती ( Jai Shiv/Shankar Ji Ki Aarti)
शिव षडक्षरी स्तोत्रम् (Shiva Shadakshari Stotram)
शिव सहस्र नामावलिः (Shiva Sahasra Namavali )
शिव मङ्गलाष्टकम् (Shiva Mangalaashtakam)
सुवर्णमाला स्तुति (Suvarnamala Stuti)
शिव महिम्ना स्तोत्रम् (Shiva Mahimna Stotram)
शिवापराध क्षमापण स्तोत्रम् (Shiva aparadha kshamapana stotram)
श्री काल भैरव स्तोत्रम् (Sri Kaal Bhairava Stotram)
क्या कहती है wikipedia भगवान शिव के बारे में