viniyoga –
shrii ganeshaaya namh॥
asya shriishivarakshaastotramantrasya yaajnyavalkya rishih॥
shrii sadaashivo devataa॥ anushtup chandh॥
shriisadaashivapriityarthm shivarakshaastotrajape viniyogh॥
stotra paatha –
caritm devadevasya mahaadevasya paavanam।
apaarm paramodaarm caturvargasya saadhanam॥
gauriivinaayakopetm panycavaktrm trinetrakam।
shivm dhyaatvaa dashabhujm shivarakshaam pathennarh॥
gmgaadharh shirh paatu bhaalm ardhendushekharh।
nayane madanadhvmsii karno sarpavibhuushana॥
ghraanm paatu puraaraatih mukhm paatu jagatpatih।
jihvaam vaagiishvarh paatu kmdharaam shitikmdharh॥
shriikanthh paatu me kanthm skandhau vishvadhurandharh।
bhujau bhuubhaarasmhartaa karau paatu pinaakadhrik॥
hridaym shmkarh paatu jatharm girijaapatih।
naabhim mrityunyjayh paatu katii vyaaghraajinaambarh॥
sakthinii paatu diinaartasharanaagatavatsalh।
uruu maheshvarh paatu jaanunii jagadiishvarh॥
janghe paatu jagatkartaa gulphau paatu ganaadhiph।
caranau karunaasimdhuh sarvaangaani sadaashivh॥
etaam shivabalopetaam rakshaam yh sukritii pathet।
sa bhuktvaa sakalaankaamaan shivasaayujyamaapnuyaat॥
grahabhuutapishaacaadyaastrailokye vicaranti ye।
duuraadaashu palaayante shivanaamaabhirakshanaat॥
abhayankaranaamedm kavacm paarvatiipateh।
bhaktyaa bibharti yh kanthe tasya vashym jagattrayam॥
imaam naaraayanh svapne shivarakshaam yathaaऽऽdishat।
praatarutthaaya yogiindro yaajnyavalkyh tathaaऽlikhata॥
॥ iti shriiyaajnyavalkyaproktm shivarakshaastotrm sampuurnam ॥
yaha bhii padhem :
jaya shiva /shmkara jii kii aaratii ( Jai Shiv/Shankar Ji Ki Aarti)
shiva taandava stotram(Shiva Tandav Stotram)
shiva panycaakshara stotram (Shiva Panchakshara Stotram)
shivaraamaashtakastotram (Shiva Ramashtakam Stotram)
shiva mrityunyjaya stotram (Shiva Mrityunjaya Stotram)
ganagaura vrata kathaa (Gangaur Vrat Katha)
shmkaraacaarya krita shivaashtakama(Shankaracharya krit Shiva Ashtakam)