Shree Hanuman Stavan-Shree Hanumannamaskarah | श्री हनुमान स्तवन – श्रीहनुमन्नमस्कारः

सोरठा –
प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन ।
जासु हृदय आगार बसहिं राम सर चाप धर ॥

अतुलितबलधामं हेमशैलाभदेहम् ।
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ॥

सकलगुणनिधानं वानराणामधीशम् ।
रघुपतिप्रियभक्तं वातजातं नमामि ॥

श्रीहनुमन्नमस्कारः –
गोष्पदी-कृत-वारीशं मशकी-कृत-राक्षसम् ।
रामायण-महामाला-रत्नं वन्देऽनिलात्मजम् ॥

अञ्जना-नन्दनं-वीरं जानकी-शोक-नाशनम् ।
कपीशमक्ष-हन्तारं वन्दे लङ्का-भयङ्करम् ॥

महा-व्याकरणाम्भोधि-मन्थ-मानस-मन्दरम् ।
कवयन्तं राम-कीर्त्या हनुमन्तमुपास्महे ॥

उल्लङ्घ्य सिन्धोः सलिलं सलीलं
यः शोक-वह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राञ्जलिराञ्जनेयम् ॥

मनोजवं मारुत-तुल्य-वेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानर-यूथ-मुख्यं
श्रीराम-दूतं शिरसा नमामि ॥

आञ्जनेयमतिपाटलाननं
काञ्चनाद्रि-कमनीय-विग्रहम् ।
पारिजात-तरु-मूल-वासिनं
भावयामि पवमान-नन्दनम् ॥

यत्र यत्र रघुनाथ-कीर्तनं
तत्र तत्र कृत-मस्तकाञ्जलिम् ।
बाष्प-वारि-परिपूर्ण-लोचनं
मारुतिर्नमत राक्षसान्तकम् ॥

यह भी पढ़ें :

बजरंग बाण (Bajrang Baan)

संकट मोचन हनुमानाष्टक (Sankat Mochan Hanumanashtak)

श्री हनुमान जी की आरती (Shree Hanuman Ji Ki Aarti)

हनुमान चालीसा (Hanuman Chalisa) 

श्री हनुमत्स्तोत्रम् (Shri Hanumat Stotram)

श्री गणेश मंत्र (Shree Ganesh Mantras)

शिव ताण्डव स्तोत्रम्(Shiva Tandav Stotram)

श्री हरि स्तोत्रम् (Shri Hari Stotram)

श्री शिव चालीसा (Shree Shiva Chalisa)

जय शिव /शंकर जी की आरती ( Jai Shiv/Shankar Ji Ki Aarti)

क्या कहती है wikipedia हनुमान जी के बारे में

Scroll to Top