Nandakumar Ashtakam | नन्दकुमाराष्टकम्

नंदकुमार अष्टकम् (Nandakumar Ashtakam) भगवान श्रीकृष्ण की स्तुति में रचित एक अत्यंत मधुर और भक्तिमय स्तोत्र है। यह अष्टक आठ श्लोकों में भगवान के बाल रूप – नंदकुमार, अर्थात नंद के पुत्र के रूप में श्रीकृष्ण की लीलाओं, सौंदर्य और करुणा का वर्णन करता है। इसे पढ़ने या सुनने से भक्ति, प्रेम, और शांति का अनुभव होता है और श्रीकृष्ण की विशेष कृपा प्राप्त होती है।

Nandakumar Ashtakam

सुन्दरगोपालम् उरवनमालंनयनविशालं दुःखहरं।

वृन्दावनचन्द्रमानन्दकन्दंपरमानन्दं धरणिधर

वल्लभघनश्यामं पूर्णकामंअत्यभिरामं प्रीतिकरं।

भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥1॥

सुन्दरवारिजवदनं निर्जितमदनंआनन्दसदनं मुकुटधरं।

गुञ्जाकृतिहारं विपिनविहारंपरमोदारं चीरहर

वल्लभपटपीतं कृतउपवीतंकरनवनीतं विबुधवरं।

भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥2॥

शोभितमुखधूलं यमुनाकूलंनिपटअतूलं सुखदतरं।

मुखमण्डितरेणुं चारितधेनुंवादितवेणुं मधुरसुर

वल्लभमतिविमलं शुभपदकमलंनखरुचिअमलं तिमिरहरं।

भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥3॥

शिरमुकुटसुदेशं कुञ्चितकेशंनटवरवेशं कामवरं।

मायाकृतमनुजं हलधरअनुजंप्रतिहतदनुजं भारहर

वल्लभव्रजपालं सुभगसुचालंहितमनुकालं भाववरं।

भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥4॥

इन्दीवरभासं प्रकटसुरासंकुसुमविकासं वंशिधरं।

हृतमन्मथमानं रूपनिधानंकृतकलगानं चित्तहर

वल्लभमृदुहासं कुञ्जनिवासंविविधविलासं केलिकरं।

भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥5॥

अतिपरप्रवीणं पालितदीनंभक्ताधीनं कर्मकरं।

मोहनमतिधीरं फणिबलवीरंहतपरवीरं तरलतर

वल्लभव्रजरमणं वारिजवदनंहलधरशमनं शैलधरं।

भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥6॥

जलधरद्युतिअङ्गं ललितत्रिभङ्गंबहुकृतरङ्गं रसिकवरं।

गोकुलपरिवारं मदनाकारंकुञ्जविहारं गूढतर

वल्लभव्रजचन्द्रं सुभगसुछन्दंकृतआनन्दं भ्रान्तिहरं।

भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥7॥

वन्दितयुगचरणं पावनकरणंजगदुद्धरणं विमलधरं।

कालियशिरगमनं कृतफणिनमनंघातितयमनं मृदुलतर

वल्लभदुःखहरणं निर्मलचरणम्अशरणशरणं मुक्तिकरं।

भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥8॥

यह भी पढ़ें :

कृष्ण मंत्र (Krishna Mantras)

श्री शनि चालीसा (Shree Shani Chalisa)

ॐ जय जगदीश हरे आरती (Om Jai Jagdish Hare Aarti)

श्री सत्यनारायणजी आरती (Shree Satyanarayan Ji Ki Aarti)

श्री रामाष्टकम् – व्यासविरचितं (shree Ramashtakam-Vyaas)

श्री विष्णु दशावतार स्तोत्रम् (Shri Vishnu Dashavatara Stotram)

राधा चालीसा (Radha Chalisa)

श्रीरामताण्डवस्तोत्रम् (Rama Tandava Stotram)

क्या कहती है wikipedia श्रीकृष्ण के बारे में

Subscribe
Notify of
guest

0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x
Scroll to Top