हरि शरणाष्टकम् (Hari Sharanashtakam) एक भक्तिपूर्ण संस्कृत स्तोत्र है, जिसमें भगवान विष्णु (हरि) की शरण में जाने की विनम्र और ह्रदयस्पर्शी प्रार्थना की गई है। यह स्तोत्र आठ श्लोकों का है — इसलिए इसे “अष्टकम्” कहा जाता है। इसमें भक्त के द्वारा भगवान हरि की शरण में जाने की इच्छा व्यक्त की गयी है। जो भी इस हरि शरणाष्टकम् को श्रद्धा से पढ़ता या सुनता है, वह अपने दोषों से मुक्त होता है और भगवान की शरण प्राप्त करता है।

ध्येयं वदन्ति शिवमेव हि केचिदन्येशक्तिं गणेशमपरे तु दिवाकरं वै।
रूपैस्तु तैरपि विभासि यतस्त्वमेवतस्मात्त्वमेव शरणं मम दीनबन्धो॥1॥
नो सोदरो न जनको जननी न जायानैवात्मजो न च कुलं विपुलं बलं वा।
संदृष्यते न किल कोऽपि सहायको मेतस्मात्त्वमेव शरणं मम दीनबन्धो॥2॥
नोपासिता मदमपास्य मया महान्तस्तीर्थानिचास्तिकधिया न हि सेवितानि।
देवार्चनं च विधिवन्न कृतं कदापितस्मात्त्वमेव शरणं मम दीनबन्धो॥3॥
दुर्वासना मम सदा परिकर्षयन्तिचित्तं शरीरमपि रोगगणा दहन्ति।
सञ्जीवनं च परहस्तगतं सदैवतस्मात्त्वमेव शरणं मम दीनबन्धो॥4॥
पूर्वं कृतानि दुरितानि मया तु यानिस्मृत्वाखिलानि ह्रदयं परिकम्पते मे।
ख्याता च ते पतितपावनता तु यस्मात्तस्मात्त्वमेव शरणं मम दीनबन्धो॥5॥
दुःखं जराजननजं विविधाश्च रोगा:काकश्वसूकरजनिर्निरय च पात:।
त्वद्विस्मॄतेः फलमिदं विततं हि लोकेतस्मात्त्वमेव शरणं मम दीनबन्धो॥6॥
नीचोऽपि पापवलितोऽपि विनिन्दितोऽपिब्रूयात्तवाहमिति यस्तु किलैकवारम्।
तं यच्छसीश निजलोकमिति व्रतं तेतस्मात्त्वमेव शरणं मम दीनबन्धो॥7॥
वेदेषु धर्मवचनेषु तथागमेषुरामायणेऽपि च पुराणकदम्बके वा।
सर्वत्र सर्वविधिना गदितस्त्वमेवतस्मात्त्वमेव शरणं मम दीनबन्धो॥8॥
यह भी पढ़ें :
विष्णु चालीसा (Vishnu Chalisa)
श्री विष्णु दशावतार स्तोत्रम् (Shri Vishnu Dashavatara Stotram)
Govinda Ashtakam | गोविन्दाष्टकम्
Narayana Ashtakam | नारायणाष्टकम्
हनुमान चालीसा (Hanuman Chalisa)
Om Jai Jagdish Hare | ॐ जय जगदीश हरे
Kamalapati Ashtakam | कमलापत्यष्टकम्
श्री हरि स्तोत्रम् (Shri Hari Stotram)