🌟 नरसिंह कवच (Narsingh Kavach) क्या है?
नरसिंह कवच भगवान श्री विष्णु के नरसिंह अवतार की स्तुति में रचित एक पौराणिक स्तोत्र है। यह कवच भक्तों को भय, नकारात्मक ऊर्जा, और रोगों से सुरक्षा प्रदान करता है। इसका नियमित पाठ जीवन में साहस, आत्मबल और आध्यात्मिक ऊर्जा प्रदान करता है।
श्री नरसिंह कवचम् (Narsingh Kavacham)
नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा ।
सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनम् ॥ 1 ॥
सर्वसम्पत्करं चैव स्वर्गमोक्षप्रदायकम् ।
ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम् ॥ 2 ॥
विवृतास्यं त्रिनयनं शरदिन्दुसमप्रभम् ।
लक्ष्म्यालिङ्गितवामाङ्गं विभूतिभिरुपाश्रितम् ॥ 3 ॥
चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् ।
सरोजशोभितोरस्कं रत्नकेयूरमुद्रितम् ॥ 4 ॥ [रत्नकेयूरशोभितम्]
तप्तकाञ्चनसङ्काशं पीतनिर्मलवासनम् ।
इन्द्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभिः ॥ 5 ॥
विराजितपदद्वन्द्वं शङ्खचक्रादिहेतिभिः ।
गरुत्मता सविनयं स्तूयमानं मुदान्वितम् ॥ 6 ॥
स्वहृत्कमलसंवासं कृत्वा तु कवचं पठेत् ।
नृसिंहो मे शिरः पातु लोकरक्षात्मसम्भवः ॥ 7 ॥
सर्वगोऽपि स्तम्भवासः फालं मे रक्षतु ध्वनिम् ।
नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः ॥ 8 ॥
स्मृतिं मे पातु नृहरिर्मुनिवर्यस्तुतिप्रियः ।
नासां मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः ॥ 9 ॥
सर्वविद्याधिपः पातु नृसिंहो रसनां मम ।
वक्त्रं पात्विन्दुवदनः सदा प्रह्लादवन्दितः ॥ 10 ॥
नृसिंहः पातु मे कण्ठं स्कन्धौ भूभरणान्तकृत् ।
दिव्यास्त्रशोभितभुजो नृसिंहः पातु मे भुजौ ॥ 11 ॥
करौ मे देववरदो नृसिंहः पातु सर्वतः ।
हृदयं योगिसाध्यश्च निवासं पातु मे हरिः ॥ 12 ॥
मध्यं पातु हिरण्याक्षवक्षःकुक्षिविदारणः ।
नाभिं मे पातु नृहरिः स्वनाभि ब्रह्मसंस्तुतः ॥ 13 ॥
ब्रह्माण्डकोटयः कट्यां यस्यासौ पातु मे कटिम् ।
गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपधृक् ॥ 14 ॥
ऊरू मनोभवः पातु जानुनी नररूपधृक् ।
जङ्घे पातु धराभारहर्ता योऽसौ नृकेसरी ॥ 15 ॥
सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः ।
सहस्रशीर्षा पुरुषः पातु मे सर्वशस्तनुम् ॥ 16 ॥
महोग्रः पूर्वतः पातु महावीराग्रजोऽग्नितः ।
महाविष्णुर्दक्षिणे तु महाज्वालस्तु नैरृतौ ॥ 17 ॥
पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः ।
नृसिंहः पातु वायव्यां सौम्यां भूषणविग्रहः ॥ 18 ॥
ईशान्यां पातु भद्रो मे सर्वमङ्गलदायकः ।
संसारभयदः पातु मृत्योर्मृत्युर्नृकेसरी ॥ 19 ॥
इदं नृसिंहकवचं प्रह्लादमुखमण्डितम् ।
भक्तिमान्यः पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥ 20 ॥
पुत्रवान् धनवान् लोके दीर्घायुरुपजायते ।
यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥ 21 ॥
सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् ।
भूम्यन्तरिक्षदिव्यानां ग्रहाणां विनिवारणम् ॥ 22 ॥
वृश्चिकोरगसम्भूतविषापहरणं परम् ।
ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम् ॥ 23 ॥
भूर्जे वा तालपत्रे वा कवचं लिखितं शुभम् ।
करमूले धृतं येन सिध्येयुः कर्मसिद्धयः ॥ 24 ॥
देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत् ।
एकसन्ध्यं त्रिसन्ध्यं वा यः पठेन्नियतो नरः ॥ 25 ॥
सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति ।
द्वात्रिंशतिसहस्राणि पठेच्छुद्धात्मनां नृणाम् ॥ 26 ॥
कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते ।
अनेन मन्त्रराजेन कृत्वा भस्माभिमन्त्रणम् ॥ 27 ॥
तिलकं विन्यसेद्यस्तु तस्य ग्रहभयं हरेत् ।
त्रिवारं जपमानस्तु दत्तं वार्यभिमन्त्र्य च ॥ 28 ॥
प्राशयेद्यो नरो मन्त्रं नृसिंहध्यानमाचरेत् ।
तस्य रोगाः प्रणश्यन्ति ये च स्युः कुक्षिसम्भवाः ॥ 29 ॥
किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत् ।
मनसा चिन्तितं यत्तु स तच्चाप्नोत्यसंशयम् ॥ 30 ॥
गर्जन्तं गर्जयन्तं निजभुजपटलं स्फोटयन्तं हठन्तं
रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तं क्षिपन्तम् ।
क्रन्दन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तं
वीक्षन्तं घूर्णयन्तं शरनिकरशतैर्दिव्यसिंहं नमामि ॥
इति श्रीब्रह्माण्डपुराणे प्रह्लादोक्तं श्री नृसिंह कवचम् ।
🛡 नरसिंह कवच (Narsingh Kavach) का महत्व
- 🔥 नकारात्मक शक्तियों से सुरक्षा: यह कवच नकारात्मक शक्तियों से और अज्ञात भय से रक्षा करता है।
- 🙏 धार्मिक एवं आध्यात्मिक उन्नति: यह भगवान के प्रति भक्ति को गहराता है।
- 💪 आत्मबल और साहस में वृद्धि: जीवन की कठिनाइयों का सामना करने की शक्ति देता है।
- 👁 कुंडली दोष निवारण: खासकर राहु-केतु के प्रभाव को कम करता है।
📜 नरसिंह कवच (Narsingh Kavach) का स्रोत
यह कवच ब्राह्माण्ड पुराण में वर्णित है और इसे प्रह्लाद द्वारा रचित माना गया है। इसमें भगवान नरसिंह के अंग-अंग का स्मरण करते हुए प्रार्थना की जाती है कि वे हमारे शरीर की रक्षा करें।
🧘♂️ नरसिंह कवच (Narsingh Kavach) के पाठ का सही समय
- सूर्योदय से पूर्व या संध्या समय।
- शुद्ध स्थान और शांत वातावरण में।
- मानसिक एकाग्रता और श्रद्धा आवश्यक है।
यह भी पढ़ें :
Sri radha kripa kataksha stotram | श्री राधा कृपा कटाक्ष स्तोत्रम्
Vishnu shatpadi | विष्णु षट्पदि
Rina vimochana narasimha stotram | ऋण विमोचन नृसिंह स्तोत्रम्
हनुमान चालीसा (Hanuman Chalisa)
श्री वेङ्कटेश्वर वज्र कवच स्तोत्रम् (Sri venkateswara vajra kavacha stotram)
कनकधारा स्तोत्र (Kanakdhara Stotra)
Narayana Stotram | नारायण स्तोत्रम्
Sri radha krishna ashtakam | श्री राधा कृष्ण अष्टकम्
Sri ram pancha ratna stotram | श्री राम पञ्च रत्न स्तोत्रम्
क्या कहती है Wikipedia भगवान विष्णु के बारे में