श्रीकृष्ण प्रार्थना
मूकं करोति वाचालं पङ्गु लङ्घयते गिरिम्।
यत्कृपा तमहं वन्दे परमानन्द माधवम्॥
नाहं वसामि वैकुण्ठे योगिनां हृदये न च।
मद्भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद॥
अथ श्री कृष्ण कृपा कटाक्ष स्तोत्र ॥
भजे व्रजैकमण्डनं समस्तपापखण्डनं
स्वभक्तचित्तरञ्जनं सदैव नन्दनन्दनम् ।
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं
अनङ्गरङ्गसागरं नमामि कृष्णनागरम् ॥
मनोजगर्वमोचनं विशाललोललोचनं
विधूतगोपशोचनं नमामि पद्मलोचनम् ।
करारविन्दभूधरं स्मितावलोकसुन्दरं
महेन्द्रमानदारणं नमामि कृष्ण वारणम् ॥
कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं
व्रजाङ्गनैकवल्लभं नमामि कृष्णदुर्लभम् ।
यशोदया समोदया सगोपया सनन्दया
युतं सुखैकदायकं नमामि गोपनायकम् ॥
सदैव पादपङ्कजं मदीय मानसे निजं
दधानमुक्तमालकं नमामि नन्दबालकम् ।
समस्तदोषशोषणं समस्तलोकपोषणं
समस्तगोपमानसं नमामि नन्दलालसम् ॥
भुवो भरावतारकं भवाब्धिकर्णधारकं
यशोमतीकिशोरकं नमामि चित्तचोरकम् ।
दृगन्तकान्तभङ्गिनं सदा सदालिसङ्गिनं
दिने-दिने नवं-नवं नमामि नन्दसम्भवम् ॥
गुणाकरं सुखाकरं कृपाकरं कृपापरं
सुरद्विषन्निकन्दनं नमामि गोपनन्दनम् ।
नवीन गोपनागरं नवीनकेलि-लम्पटं
नमामि मेघसुन्दरं तडित्प्रभालसत्पटम् ॥
समस्त गोप मोहनं, हृदम्बुजैक मोदनं
नमामिकुञ्जमध्यगं प्रसन्न भानुशोभनम् ।
निकामकामदायकं दृगन्तचारुसायकं
रसालवेणुगायकं नमामिकुञ्जनायकम् ॥
विदग्ध गोपिकामनो मनोज्ञतल्पशायिनं
नमामि कुञ्जकानने प्रवृद्धवह्निपायिनम् ।
किशोरकान्ति रञ्जितं दृगञ्जनं सुशोभितं
गजेन्द्रमोक्षकारिणं नमामि श्रीविहारिणम् ॥
फलशृति
यदा तदा यथा तथा तथैव कृष्णसत्कथा
मया सदैव गीयतां तथा कृपा विधीयताम् ।
प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान्
भवेत्स नन्दनन्दने भवे भवे सुभक्तिमान ॥
यह भी पढ़ें :
गोपाल अष्टोत्तर शत नामावलिः (Gopala ashtottara sata namavali)
श्री वेङ्कटेश्वर प्रपत्ति (Sri venkateswara prapatti)
Sri hari vayu stuti | श्री हरि वायु स्तुति
हनुमान चालीसा (Hanuman Chalisa)
Sri venkateswara stotram | श्री वेङ्कटेश्वर स्तोत्रम्
गोविन्द नामावलि (Govind namavali)
दामोदर अष्टकं (Damodara Ashtakam)
श्री विष्णु सहस्र नाम स्तोत्रम् (Sree vishnu sahasra nama stotram)
गोकुल अष्टकं (Gokula ashtakam)
क्या कहती है Wikipedia भगवान विष्णु के बारे में